जृम्भितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
जृम्भितव्यः
जृम्भितव्यौ
जृम्भितव्याः
സംബോധന
जृम्भितव्य
जृम्भितव्यौ
जृम्भितव्याः
ദ്വിതീയാ
जृम्भितव्यम्
जृम्भितव्यौ
जृम्भितव्यान्
തൃതീയാ
जृम्भितव्येन
जृम्भितव्याभ्याम्
जृम्भितव्यैः
ചതുർഥീ
जृम्भितव्याय
जृम्भितव्याभ्याम्
जृम्भितव्येभ्यः
പഞ്ചമീ
जृम्भितव्यात् / जृम्भितव्याद्
जृम्भितव्याभ्याम्
जृम्भितव्येभ्यः
ഷഷ്ഠീ
जृम्भितव्यस्य
जृम्भितव्ययोः
जृम्भितव्यानाम्
സപ്തമീ
जृम्भितव्ये
जृम्भितव्ययोः
जृम्भितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
जृम्भितव्यः
जृम्भितव्यौ
जृम्भितव्याः
സംബോധന
जृम्भितव्य
जृम्भितव्यौ
जृम्भितव्याः
ദ്വിതീയാ
जृम्भितव्यम्
जृम्भितव्यौ
जृम्भितव्यान्
തൃതീയാ
जृम्भितव्येन
जृम्भितव्याभ्याम्
जृम्भितव्यैः
ചതുർഥീ
जृम्भितव्याय
जृम्भितव्याभ्याम्
जृम्भितव्येभ्यः
പഞ്ചമീ
जृम्भितव्यात् / जृम्भितव्याद्
जृम्भितव्याभ्याम्
जृम्भितव्येभ्यः
ഷഷ്ഠീ
जृम्भितव्यस्य
जृम्भितव्ययोः
जृम्भितव्यानाम्
സപ്തമീ
जृम्भितव्ये
जृम्भितव्ययोः
जृम्भितव्येषु


മറ്റുള്ളവ