जृम्भितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
जृम्भितव्यः
जृम्भितव्यौ
जृम्भितव्याः
સંબોધન
जृम्भितव्य
जृम्भितव्यौ
जृम्भितव्याः
દ્વિતીયા
जृम्भितव्यम्
जृम्भितव्यौ
जृम्भितव्यान्
તૃતીયા
जृम्भितव्येन
जृम्भितव्याभ्याम्
जृम्भितव्यैः
ચતુર્થી
जृम्भितव्याय
जृम्भितव्याभ्याम्
जृम्भितव्येभ्यः
પંચમી
जृम्भितव्यात् / जृम्भितव्याद्
जृम्भितव्याभ्याम्
जृम्भितव्येभ्यः
ષષ્ઠી
जृम्भितव्यस्य
जृम्भितव्ययोः
जृम्भितव्यानाम्
સપ્તમી
जृम्भितव्ये
जृम्भितव्ययोः
जृम्भितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
जृम्भितव्यः
जृम्भितव्यौ
जृम्भितव्याः
સંબોધન
जृम्भितव्य
जृम्भितव्यौ
जृम्भितव्याः
દ્વિતીયા
जृम्भितव्यम्
जृम्भितव्यौ
जृम्भितव्यान्
તૃતીયા
जृम्भितव्येन
जृम्भितव्याभ्याम्
जृम्भितव्यैः
ચતુર્થી
जृम्भितव्याय
जृम्भितव्याभ्याम्
जृम्भितव्येभ्यः
પંચમી
जृम्भितव्यात् / जृम्भितव्याद्
जृम्भितव्याभ्याम्
जृम्भितव्येभ्यः
ષષ્ઠી
जृम्भितव्यस्य
जृम्भितव्ययोः
जृम्भितव्यानाम्
સપ્તમી
जृम्भितव्ये
जृम्भितव्ययोः
जृम्भितव्येषु


અન્ય