जूरितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
जूरितव्यः
जूरितव्यौ
जूरितव्याः
સંબોધન
जूरितव्य
जूरितव्यौ
जूरितव्याः
દ્વિતીયા
जूरितव्यम्
जूरितव्यौ
जूरितव्यान्
તૃતીયા
जूरितव्येन
जूरितव्याभ्याम्
जूरितव्यैः
ચતુર્થી
जूरितव्याय
जूरितव्याभ्याम्
जूरितव्येभ्यः
પંચમી
जूरितव्यात् / जूरितव्याद्
जूरितव्याभ्याम्
जूरितव्येभ्यः
ષષ્ઠી
जूरितव्यस्य
जूरितव्ययोः
जूरितव्यानाम्
સપ્તમી
जूरितव्ये
जूरितव्ययोः
जूरितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
जूरितव्यः
जूरितव्यौ
जूरितव्याः
સંબોધન
जूरितव्य
जूरितव्यौ
जूरितव्याः
દ્વિતીયા
जूरितव्यम्
जूरितव्यौ
जूरितव्यान्
તૃતીયા
जूरितव्येन
जूरितव्याभ्याम्
जूरितव्यैः
ચતુર્થી
जूरितव्याय
जूरितव्याभ्याम्
जूरितव्येभ्यः
પંચમી
जूरितव्यात् / जूरितव्याद्
जूरितव्याभ्याम्
जूरितव्येभ्यः
ષષ્ઠી
जूरितव्यस्य
जूरितव्ययोः
जूरितव्यानाम्
સપ્તમી
जूरितव्ये
जूरितव्ययोः
जूरितव्येषु


અન્ય