जीवित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
जीवितः
जीवितौ
जीविताः
સંબોધન
जीवित
जीवितौ
जीविताः
દ્વિતીયા
जीवितम्
जीवितौ
जीवितान्
તૃતીયા
जीवितेन
जीविताभ्याम्
जीवितैः
ચતુર્થી
जीविताय
जीविताभ्याम्
जीवितेभ्यः
પંચમી
जीवितात् / जीविताद्
जीविताभ्याम्
जीवितेभ्यः
ષષ્ઠી
जीवितस्य
जीवितयोः
जीवितानाम्
સપ્તમી
जीविते
जीवितयोः
जीवितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
जीवितः
जीवितौ
जीविताः
સંબોધન
जीवित
जीवितौ
जीविताः
દ્વિતીયા
जीवितम्
जीवितौ
जीवितान्
તૃતીયા
जीवितेन
जीविताभ्याम्
जीवितैः
ચતુર્થી
जीविताय
जीविताभ्याम्
जीवितेभ्यः
પંચમી
जीवितात् / जीविताद्
जीविताभ्याम्
जीवितेभ्यः
ષષ્ઠી
जीवितस्य
जीवितयोः
जीवितानाम्
સપ્તમી
जीविते
जीवितयोः
जीवितेषु


અન્ય