जीवधानी શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
जीवधानी
जीवधान्यौ
जीवधान्यः
સંબોધન
जीवधानि
जीवधान्यौ
जीवधान्यः
દ્વિતીયા
जीवधानीम्
जीवधान्यौ
जीवधानीः
તૃતીયા
जीवधान्या
जीवधानीभ्याम्
जीवधानीभिः
ચતુર્થી
जीवधान्यै
जीवधानीभ्याम्
जीवधानीभ्यः
પંચમી
जीवधान्याः
जीवधानीभ्याम्
जीवधानीभ्यः
ષષ્ઠી
जीवधान्याः
जीवधान्योः
जीवधानीनाम्
સપ્તમી
जीवधान्याम्
जीवधान्योः
जीवधानीषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
जीवधानी
जीवधान्यौ
जीवधान्यः
સંબોધન
जीवधानि
जीवधान्यौ
जीवधान्यः
દ્વિતીયા
जीवधानीम्
जीवधान्यौ
जीवधानीः
તૃતીયા
जीवधान्या
जीवधानीभ्याम्
जीवधानीभिः
ચતુર્થી
जीवधान्यै
जीवधानीभ्याम्
जीवधानीभ्यः
પંચમી
जीवधान्याः
जीवधानीभ्याम्
जीवधानीभ्यः
ષષ્ઠી
जीवधान्याः
जीवधान्योः
जीवधानीनाम्
સપ્તમી
जीवधान्याम्
जीवधान्योः
जीवधानीषु