जित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
जितः
जितौ
जिताः
સંબોધન
जित
जितौ
जिताः
દ્વિતીયા
जितम्
जितौ
जितान्
તૃતીયા
जितेन
जिताभ्याम्
जितैः
ચતુર્થી
जिताय
जिताभ्याम्
जितेभ्यः
પંચમી
जितात् / जिताद्
जिताभ्याम्
जितेभ्यः
ષષ્ઠી
जितस्य
जितयोः
जितानाम्
સપ્તમી
जिते
जितयोः
जितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
जितः
जितौ
जिताः
સંબોધન
जित
जितौ
जिताः
દ્વિતીયા
जितम्
जितौ
जितान्
તૃતીયા
जितेन
जिताभ्याम्
जितैः
ચતુર્થી
जिताय
जिताभ्याम्
जितेभ्यः
પંચમી
जितात् / जिताद्
जिताभ्याम्
जितेभ्यः
ષષ્ઠી
जितस्य
जितयोः
जितानाम्
સપ્તમી
जिते
जितयोः
जितेषु


અન્ય