जारक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
जारकः
जारकौ
जारकाः
સંબોધન
जारक
जारकौ
जारकाः
દ્વિતીયા
जारकम्
जारकौ
जारकान्
તૃતીયા
जारकेण
जारकाभ्याम्
जारकैः
ચતુર્થી
जारकाय
जारकाभ्याम्
जारकेभ्यः
પંચમી
जारकात् / जारकाद्
जारकाभ्याम्
जारकेभ्यः
ષષ્ઠી
जारकस्य
जारकयोः
जारकाणाम्
સપ્તમી
जारके
जारकयोः
जारकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
जारकः
जारकौ
जारकाः
સંબોધન
जारक
जारकौ
जारकाः
દ્વિતીયા
जारकम्
जारकौ
जारकान्
તૃતીયા
जारकेण
जारकाभ्याम्
जारकैः
ચતુર્થી
जारकाय
जारकाभ्याम्
जारकेभ्यः
પંચમી
जारकात् / जारकाद्
जारकाभ्याम्
जारकेभ्यः
ષષ્ઠી
जारकस्य
जारकयोः
जारकाणाम्
સપ્તમી
जारके
जारकयोः
जारकेषु


અન્ય