जापक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
जापकः
जापकौ
जापकाः
સંબોધન
जापक
जापकौ
जापकाः
દ્વિતીયા
जापकम्
जापकौ
जापकान्
તૃતીયા
जापकेन
जापकाभ्याम्
जापकैः
ચતુર્થી
जापकाय
जापकाभ्याम्
जापकेभ्यः
પંચમી
जापकात् / जापकाद्
जापकाभ्याम्
जापकेभ्यः
ષષ્ઠી
जापकस्य
जापकयोः
जापकानाम्
સપ્તમી
जापके
जापकयोः
जापकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
जापकः
जापकौ
जापकाः
સંબોધન
जापक
जापकौ
जापकाः
દ્વિતીયા
जापकम्
जापकौ
जापकान्
તૃતીયા
जापकेन
जापकाभ्याम्
जापकैः
ચતુર્થી
जापकाय
जापकाभ्याम्
जापकेभ्यः
પંચમી
जापकात् / जापकाद्
जापकाभ्याम्
जापकेभ्यः
ષષ્ઠી
जापकस्य
जापकयोः
जापकानाम्
સપ્તમી
जापके
जापकयोः
जापकेषु


અન્ય