जातुष ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
जातुषः
जातुषौ
जातुषाः
സംബോധന
जातुष
जातुषौ
जातुषाः
ദ്വിതീയാ
जातुषम्
जातुषौ
जातुषान्
തൃതീയാ
जातुषेण
जातुषाभ्याम्
जातुषैः
ചതുർഥീ
जातुषाय
जातुषाभ्याम्
जातुषेभ्यः
പഞ്ചമീ
जातुषात् / जातुषाद्
जातुषाभ्याम्
जातुषेभ्यः
ഷഷ്ഠീ
जातुषस्य
जातुषयोः
जातुषाणाम्
സപ്തമീ
जातुषे
जातुषयोः
जातुषेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
जातुषः
जातुषौ
जातुषाः
സംബോധന
जातुष
जातुषौ
जातुषाः
ദ്വിതീയാ
जातुषम्
जातुषौ
जातुषान्
തൃതീയാ
जातुषेण
जातुषाभ्याम्
जातुषैः
ചതുർഥീ
जातुषाय
जातुषाभ्याम्
जातुषेभ्यः
പഞ്ചമീ
जातुषात् / जातुषाद्
जातुषाभ्याम्
जातुषेभ्यः
ഷഷ്ഠീ
जातुषस्य
जातुषयोः
जातुषाणाम्
സപ്തമീ
जातुषे
जातुषयोः
जातुषेषु


മറ്റുള്ളവ