जातुष શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
जातुषः
जातुषौ
जातुषाः
સંબોધન
जातुष
जातुषौ
जातुषाः
દ્વિતીયા
जातुषम्
जातुषौ
जातुषान्
તૃતીયા
जातुषेण
जातुषाभ्याम्
जातुषैः
ચતુર્થી
जातुषाय
जातुषाभ्याम्
जातुषेभ्यः
પંચમી
जातुषात् / जातुषाद्
जातुषाभ्याम्
जातुषेभ्यः
ષષ્ઠી
जातुषस्य
जातुषयोः
जातुषाणाम्
સપ્તમી
जातुषे
जातुषयोः
जातुषेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
जातुषः
जातुषौ
जातुषाः
સંબોધન
जातुष
जातुषौ
जातुषाः
દ્વિતીયા
जातुषम्
जातुषौ
जातुषान्
તૃતીયા
जातुषेण
जातुषाभ्याम्
जातुषैः
ચતુર્થી
जातुषाय
जातुषाभ्याम्
जातुषेभ्यः
પંચમી
जातुषात् / जातुषाद्
जातुषाभ्याम्
जातुषेभ्यः
ષષ્ઠી
जातुषस्य
जातुषयोः
जातुषाणाम्
સપ્તમી
जातुषे
जातुषयोः
जातुषेषु


અન્ય