जातव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
जातव्यः
जातव्यौ
जातव्याः
સંબોધન
जातव्य
जातव्यौ
जातव्याः
દ્વિતીયા
जातव्यम्
जातव्यौ
जातव्यान्
તૃતીયા
जातव्येन
जातव्याभ्याम्
जातव्यैः
ચતુર્થી
जातव्याय
जातव्याभ्याम्
जातव्येभ्यः
પંચમી
जातव्यात् / जातव्याद्
जातव्याभ्याम्
जातव्येभ्यः
ષષ્ઠી
जातव्यस्य
जातव्ययोः
जातव्यानाम्
સપ્તમી
जातव्ये
जातव्ययोः
जातव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
जातव्यः
जातव्यौ
जातव्याः
સંબોધન
जातव्य
जातव्यौ
जातव्याः
દ્વિતીયા
जातव्यम्
जातव्यौ
जातव्यान्
તૃતીયા
जातव्येन
जातव्याभ्याम्
जातव्यैः
ચતુર્થી
जातव्याय
जातव्याभ्याम्
जातव्येभ्यः
પંચમી
जातव्यात् / जातव्याद्
जातव्याभ्याम्
जातव्येभ्यः
ષષ્ઠી
जातव्यस्य
जातव्ययोः
जातव्यानाम्
સપ્તમી
जातव्ये
जातव्ययोः
जातव्येषु


અન્ય