जाग्रत् ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
जाग्रत् / जाग्रद्
जाग्रतौ
जाग्रतः
സംബോധന
जाग्रत् / जाग्रद्
जाग्रतौ
जाग्रतः
ദ്വിതീയാ
जाग्रतम्
जाग्रतौ
जाग्रतः
തൃതീയാ
जाग्रता
जाग्रद्भ्याम्
जाग्रद्भिः
ചതുർഥീ
जाग्रते
जाग्रद्भ्याम्
जाग्रद्भ्यः
പഞ്ചമീ
जाग्रतः
जाग्रद्भ्याम्
जाग्रद्भ्यः
ഷഷ്ഠീ
जाग्रतः
जाग्रतोः
जाग्रताम्
സപ്തമീ
जाग्रति
जाग्रतोः
जाग्रत्सु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
जाग्रत् / जाग्रद्
जाग्रतौ
जाग्रतः
സംബോധന
जाग्रत् / जाग्रद्
जाग्रतौ
जाग्रतः
ദ്വിതീയാ
जाग्रतम्
जाग्रतौ
जाग्रतः
തൃതീയാ
जाग्रता
जाग्रद्भ्याम्
जाग्रद्भिः
ചതുർഥീ
जाग्रते
जाग्रद्भ्याम्
जाग्रद्भ्यः
പഞ്ചമീ
जाग्रतः
जाग्रद्भ्याम्
जाग्रद्भ्यः
ഷഷ്ഠീ
जाग्रतः
जाग्रतोः
जाग्रताम्
സപ്തമീ
जाग्रति
जाग्रतोः
जाग्रत्सु


മറ്റുള്ളവ