जाग्रत् શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
जाग्रत् / जाग्रद्
जाग्रतौ
जाग्रतः
સંબોધન
जाग्रत् / जाग्रद्
जाग्रतौ
जाग्रतः
દ્વિતીયા
जाग्रतम्
जाग्रतौ
जाग्रतः
તૃતીયા
जाग्रता
जाग्रद्भ्याम्
जाग्रद्भिः
ચતુર્થી
जाग्रते
जाग्रद्भ्याम्
जाग्रद्भ्यः
પંચમી
जाग्रतः
जाग्रद्भ्याम्
जाग्रद्भ्यः
ષષ્ઠી
जाग्रतः
जाग्रतोः
जाग्रताम्
સપ્તમી
जाग्रति
जाग्रतोः
जाग्रत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
जाग्रत् / जाग्रद्
जाग्रतौ
जाग्रतः
સંબોધન
जाग्रत् / जाग्रद्
जाग्रतौ
जाग्रतः
દ્વિતીયા
जाग्रतम्
जाग्रतौ
जाग्रतः
તૃતીયા
जाग्रता
जाग्रद्भ्याम्
जाग्रद्भिः
ચતુર્થી
जाग्रते
जाग्रद्भ्याम्
जाग्रद्भ्यः
પંચમી
जाग्रतः
जाग्रद्भ्याम्
जाग्रद्भ्यः
ષષ્ઠી
जाग्रतः
जाग्रतोः
जाग्रताम्
સપ્તમી
जाग्रति
जाग्रतोः
जाग्रत्सु


અન્ય