जषित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
जषितः
जषितौ
जषिताः
സംബോധന
जषित
जषितौ
जषिताः
ദ്വിതീയാ
जषितम्
जषितौ
जषितान्
തൃതീയാ
जषितेन
जषिताभ्याम्
जषितैः
ചതുർഥീ
जषिताय
जषिताभ्याम्
जषितेभ्यः
പഞ്ചമീ
जषितात् / जषिताद्
जषिताभ्याम्
जषितेभ्यः
ഷഷ്ഠീ
जषितस्य
जषितयोः
जषितानाम्
സപ്തമീ
जषिते
जषितयोः
जषितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
जषितः
जषितौ
जषिताः
സംബോധന
जषित
जषितौ
जषिताः
ദ്വിതീയാ
जषितम्
जषितौ
जषितान्
തൃതീയാ
जषितेन
जषिताभ्याम्
जषितैः
ചതുർഥീ
जषिताय
जषिताभ्याम्
जषितेभ्यः
പഞ്ചമീ
जषितात् / जषिताद्
जषिताभ्याम्
जषितेभ्यः
ഷഷ്ഠീ
जषितस्य
जषितयोः
जषितानाम्
സപ്തമീ
जषिते
जषितयोः
जषितेषु


മറ്റുള്ളവ