जषित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
जषितः
जषितौ
जषिताः
સંબોધન
जषित
जषितौ
जषिताः
દ્વિતીયા
जषितम्
जषितौ
जषितान्
તૃતીયા
जषितेन
जषिताभ्याम्
जषितैः
ચતુર્થી
जषिताय
जषिताभ्याम्
जषितेभ्यः
પંચમી
जषितात् / जषिताद्
जषिताभ्याम्
जषितेभ्यः
ષષ્ઠી
जषितस्य
जषितयोः
जषितानाम्
સપ્તમી
जषिते
जषितयोः
जषितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
जषितः
जषितौ
जषिताः
સંબોધન
जषित
जषितौ
जषिताः
દ્વિતીયા
जषितम्
जषितौ
जषितान्
તૃતીયા
जषितेन
जषिताभ्याम्
जषितैः
ચતુર્થી
जषिताय
जषिताभ्याम्
जषितेभ्यः
પંચમી
जषितात् / जषिताद्
जषिताभ्याम्
जषितेभ्यः
ષષ્ઠી
जषितस्य
जषितयोः
जषितानाम्
સપ્તમી
जषिते
जषितयोः
जषितेषु


અન્ય