जषित শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
जषितः
जषितौ
जषिताः
সম্বোধন
जषित
जषितौ
जषिताः
দ্বিতীয়া
जषितम्
जषितौ
जषितान्
তৃতীয়া
जषितेन
जषिताभ्याम्
जषितैः
চতুৰ্থী
जषिताय
जषिताभ्याम्
जषितेभ्यः
পঞ্চমী
जषितात् / जषिताद्
जषिताभ्याम्
जषितेभ्यः
ষষ্ঠী
जषितस्य
जषितयोः
जषितानाम्
সপ্তমী
जषिते
जषितयोः
जषितेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
जषितः
जषितौ
जषिताः
সম্বোধন
जषित
जषितौ
जषिताः
দ্বিতীয়া
जषितम्
जषितौ
जषितान्
তৃতীয়া
जषितेन
जषिताभ्याम्
जषितैः
চতুৰ্থী
जषिताय
जषिताभ्याम्
जषितेभ्यः
পঞ্চমী
जषितात् / जषिताद्
जषिताभ्याम्
जषितेभ्यः
ষষ্ঠী
जषितस्य
जषितयोः
जषितानाम्
সপ্তমী
जषिते
जषितयोः
जषितेषु


অন্য