जर्जितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
जर्जितव्यः
जर्जितव्यौ
जर्जितव्याः
സംബോധന
जर्जितव्य
जर्जितव्यौ
जर्जितव्याः
ദ്വിതീയാ
जर्जितव्यम्
जर्जितव्यौ
जर्जितव्यान्
തൃതീയാ
जर्जितव्येन
जर्जितव्याभ्याम्
जर्जितव्यैः
ചതുർഥീ
जर्जितव्याय
जर्जितव्याभ्याम्
जर्जितव्येभ्यः
പഞ്ചമീ
जर्जितव्यात् / जर्जितव्याद्
जर्जितव्याभ्याम्
जर्जितव्येभ्यः
ഷഷ്ഠീ
जर्जितव्यस्य
जर्जितव्ययोः
जर्जितव्यानाम्
സപ്തമീ
जर्जितव्ये
जर्जितव्ययोः
जर्जितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
जर्जितव्यः
जर्जितव्यौ
जर्जितव्याः
സംബോധന
जर्जितव्य
जर्जितव्यौ
जर्जितव्याः
ദ്വിതീയാ
जर्जितव्यम्
जर्जितव्यौ
जर्जितव्यान्
തൃതീയാ
जर्जितव्येन
जर्जितव्याभ्याम्
जर्जितव्यैः
ചതുർഥീ
जर्जितव्याय
जर्जितव्याभ्याम्
जर्जितव्येभ्यः
പഞ്ചമീ
जर्जितव्यात् / जर्जितव्याद्
जर्जितव्याभ्याम्
जर्जितव्येभ्यः
ഷഷ്ഠീ
जर्जितव्यस्य
जर्जितव्ययोः
जर्जितव्यानाम्
സപ്തമീ
जर्जितव्ये
जर्जितव्ययोः
जर्जितव्येषु


മറ്റുള്ളവ