जरा શબ્દ રૂપ

(સ્ત્રીલિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
जरा
जरसौ / जरे
जरसः / जराः
સંબોધન
जरे
जरसौ / जरे
जरसः / जराः
દ્વિતીયા
जरसम् / जराम्
जरसौ / जरे
जरसः / जराः
તૃતીયા
जरसा / जरया
जराभ्याम्
जराभिः
ચતુર્થી
जरसे / जरायै
जराभ्याम्
जराभ्यः
પંચમી
जरसः / जरायाः
जराभ्याम्
जराभ्यः
ષષ્ઠી
जरसः / जरायाः
जरसोः / जरयोः
जरसाम् / जराणाम्
સપ્તમી
जरसि / जरायाम्
जरसोः / जरयोः
जरासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
जरा
जरसौ / जरे
जरसः / जराः
સંબોધન
जरे
जरसौ / जरे
जरसः / जराः
દ્વિતીયા
जरसम् / जराम्
जरसौ / जरे
जरसः / जराः
તૃતીયા
जरसा / जरया
जराभ्याम्
जराभिः
ચતુર્થી
जरसे / जरायै
जराभ्याम्
जराभ्यः
પંચમી
जरसः / जरायाः
जराभ्याम्
जराभ्यः
ષષ્ઠી
जरसः / जरायाः
जरसोः / जरयोः
जरसाम् / जराणाम्
સપ્તમી
जरसि / जरायाम्
जरसोः / जरयोः
जरासु


અન્ય