जयितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
जयितव्यः
जयितव्यौ
जयितव्याः
സംബോധന
जयितव्य
जयितव्यौ
जयितव्याः
ദ്വിതീയാ
जयितव्यम्
जयितव्यौ
जयितव्यान्
തൃതീയാ
जयितव्येन
जयितव्याभ्याम्
जयितव्यैः
ചതുർഥീ
जयितव्याय
जयितव्याभ्याम्
जयितव्येभ्यः
പഞ്ചമീ
जयितव्यात् / जयितव्याद्
जयितव्याभ्याम्
जयितव्येभ्यः
ഷഷ്ഠീ
जयितव्यस्य
जयितव्ययोः
जयितव्यानाम्
സപ്തമീ
जयितव्ये
जयितव्ययोः
जयितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
जयितव्यः
जयितव्यौ
जयितव्याः
സംബോധന
जयितव्य
जयितव्यौ
जयितव्याः
ദ്വിതീയാ
जयितव्यम्
जयितव्यौ
जयितव्यान्
തൃതീയാ
जयितव्येन
जयितव्याभ्याम्
जयितव्यैः
ചതുർഥീ
जयितव्याय
जयितव्याभ्याम्
जयितव्येभ्यः
പഞ്ചമീ
जयितव्यात् / जयितव्याद्
जयितव्याभ्याम्
जयितव्येभ्यः
ഷഷ്ഠീ
जयितव्यस्य
जयितव्ययोः
जयितव्यानाम्
സപ്തമീ
जयितव्ये
जयितव्ययोः
जयितव्येषु


മറ്റുള്ളവ