जयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
जयितव्यः
जयितव्यौ
जयितव्याः
સંબોધન
जयितव्य
जयितव्यौ
जयितव्याः
દ્વિતીયા
जयितव्यम्
जयितव्यौ
जयितव्यान्
તૃતીયા
जयितव्येन
जयितव्याभ्याम्
जयितव्यैः
ચતુર્થી
जयितव्याय
जयितव्याभ्याम्
जयितव्येभ्यः
પંચમી
जयितव्यात् / जयितव्याद्
जयितव्याभ्याम्
जयितव्येभ्यः
ષષ્ઠી
जयितव्यस्य
जयितव्ययोः
जयितव्यानाम्
સપ્તમી
जयितव्ये
जयितव्ययोः
जयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
जयितव्यः
जयितव्यौ
जयितव्याः
સંબોધન
जयितव्य
जयितव्यौ
जयितव्याः
દ્વિતીયા
जयितव्यम्
जयितव्यौ
जयितव्यान्
તૃતીયા
जयितव्येन
जयितव्याभ्याम्
जयितव्यैः
ચતુર્થી
जयितव्याय
जयितव्याभ्याम्
जयितव्येभ्यः
પંચમી
जयितव्यात् / जयितव्याद्
जयितव्याभ्याम्
जयितव्येभ्यः
ષષ્ઠી
जयितव्यस्य
जयितव्ययोः
जयितव्यानाम्
સપ્તમી
जयितव्ये
जयितव्ययोः
जयितव्येषु


અન્ય