जयन्त શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
जयन्तः
जयन्तौ
जयन्ताः
સંબોધન
जयन्त
जयन्तौ
जयन्ताः
દ્વિતીયા
जयन्तम्
जयन्तौ
जयन्तान्
તૃતીયા
जयन्तेन
जयन्ताभ्याम्
जयन्तैः
ચતુર્થી
जयन्ताय
जयन्ताभ्याम्
जयन्तेभ्यः
પંચમી
जयन्तात् / जयन्ताद्
जयन्ताभ्याम्
जयन्तेभ्यः
ષષ્ઠી
जयन्तस्य
जयन्तयोः
जयन्तानाम्
સપ્તમી
जयन्ते
जयन्तयोः
जयन्तेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
जयन्तः
जयन्तौ
जयन्ताः
સંબોધન
जयन्त
जयन्तौ
जयन्ताः
દ્વિતીયા
जयन्तम्
जयन्तौ
जयन्तान्
તૃતીયા
जयन्तेन
जयन्ताभ्याम्
जयन्तैः
ચતુર્થી
जयन्ताय
जयन्ताभ्याम्
जयन्तेभ्यः
પંચમી
जयन्तात् / जयन्ताद्
जयन्ताभ्याम्
जयन्तेभ्यः
ષષ્ઠી
जयन्तस्य
जयन्तयोः
जयन्तानाम्
સપ્તમી
जयन्ते
जयन्तयोः
जयन्तेषु


અન્ય