जम्भ ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
जम्भः
जम्भौ
जम्भाः
സംബോധന
जम्भ
जम्भौ
जम्भाः
ദ്വിതീയാ
जम्भम्
जम्भौ
जम्भान्
തൃതീയാ
जम्भेन
जम्भाभ्याम्
जम्भैः
ചതുർഥീ
जम्भाय
जम्भाभ्याम्
जम्भेभ्यः
പഞ്ചമീ
जम्भात् / जम्भाद्
जम्भाभ्याम्
जम्भेभ्यः
ഷഷ്ഠീ
जम्भस्य
जम्भयोः
जम्भानाम्
സപ്തമീ
जम्भे
जम्भयोः
जम्भेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
जम्भः
जम्भौ
जम्भाः
സംബോധന
जम्भ
जम्भौ
जम्भाः
ദ്വിതീയാ
जम्भम्
जम्भौ
जम्भान्
തൃതീയാ
जम्भेन
जम्भाभ्याम्
जम्भैः
ചതുർഥീ
जम्भाय
जम्भाभ्याम्
जम्भेभ्यः
പഞ്ചമീ
जम्भात् / जम्भाद्
जम्भाभ्याम्
जम्भेभ्यः
ഷഷ്ഠീ
जम्भस्य
जम्भयोः
जम्भानाम्
സപ്തമീ
जम्भे
जम्भयोः
जम्भेषु


മറ്റുള്ളവ