जम्भ શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
जम्भः
जम्भौ
जम्भाः
સંબોધન
जम्भ
जम्भौ
जम्भाः
દ્વિતીયા
जम्भम्
जम्भौ
जम्भान्
તૃતીયા
जम्भेन
जम्भाभ्याम्
जम्भैः
ચતુર્થી
जम्भाय
जम्भाभ्याम्
जम्भेभ्यः
પંચમી
जम्भात् / जम्भाद्
जम्भाभ्याम्
जम्भेभ्यः
ષષ્ઠી
जम्भस्य
जम्भयोः
जम्भानाम्
સપ્તમી
जम्भे
जम्भयोः
जम्भेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
जम्भः
जम्भौ
जम्भाः
સંબોધન
जम्भ
जम्भौ
जम्भाः
દ્વિતીયા
जम्भम्
जम्भौ
जम्भान्
તૃતીયા
जम्भेन
जम्भाभ्याम्
जम्भैः
ચતુર્થી
जम्भाय
जम्भाभ्याम्
जम्भेभ्यः
પંચમી
जम्भात् / जम्भाद्
जम्भाभ्याम्
जम्भेभ्यः
ષષ્ઠી
जम्भस्य
जम्भयोः
जम्भानाम्
સપ્તમી
जम्भे
जम्भयोः
जम्भेषु


અન્ય