जम्बुवृक्ष શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
जम्बुवृक्षः
जम्बुवृक्षौ
जम्बुवृक्षाः
સંબોધન
जम्बुवृक्ष
जम्बुवृक्षौ
जम्बुवृक्षाः
દ્વિતીયા
जम्बुवृक्षम्
जम्बुवृक्षौ
जम्बुवृक्षान्
તૃતીયા
जम्बुवृक्षेण
जम्बुवृक्षाभ्याम्
जम्बुवृक्षैः
ચતુર્થી
जम्बुवृक्षाय
जम्बुवृक्षाभ्याम्
जम्बुवृक्षेभ्यः
પંચમી
जम्बुवृक्षात् / जम्बुवृक्षाद्
जम्बुवृक्षाभ्याम्
जम्बुवृक्षेभ्यः
ષષ્ઠી
जम्बुवृक्षस्य
जम्बुवृक्षयोः
जम्बुवृक्षाणाम्
સપ્તમી
जम्बुवृक्षे
जम्बुवृक्षयोः
जम्बुवृक्षेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
जम्बुवृक्षः
जम्बुवृक्षौ
जम्बुवृक्षाः
સંબોધન
जम्बुवृक्ष
जम्बुवृक्षौ
जम्बुवृक्षाः
દ્વિતીયા
जम्बुवृक्षम्
जम्बुवृक्षौ
जम्बुवृक्षान्
તૃતીયા
जम्बुवृक्षेण
जम्बुवृक्षाभ्याम्
जम्बुवृक्षैः
ચતુર્થી
जम्बुवृक्षाय
जम्बुवृक्षाभ्याम्
जम्बुवृक्षेभ्यः
પંચમી
जम्बुवृक्षात् / जम्बुवृक्षाद्
जम्बुवृक्षाभ्याम्
जम्बुवृक्षेभ्यः
ષષ્ઠી
जम्बुवृक्षस्य
जम्बुवृक्षयोः
जम्बुवृक्षाणाम्
સપ્તમી
जम्बुवृक्षे
जम्बुवृक्षयोः
जम्बुवृक्षेषु