जनित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
जनितः
जनितौ
जनिताः
સંબોધન
जनित
जनितौ
जनिताः
દ્વિતીયા
जनितम्
जनितौ
जनितान्
તૃતીયા
जनितेन
जनिताभ्याम्
जनितैः
ચતુર્થી
जनिताय
जनिताभ्याम्
जनितेभ्यः
પંચમી
जनितात् / जनिताद्
जनिताभ्याम्
जनितेभ्यः
ષષ્ઠી
जनितस्य
जनितयोः
जनितानाम्
સપ્તમી
जनिते
जनितयोः
जनितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
जनितः
जनितौ
जनिताः
સંબોધન
जनित
जनितौ
जनिताः
દ્વિતીયા
जनितम्
जनितौ
जनितान्
તૃતીયા
जनितेन
जनिताभ्याम्
जनितैः
ચતુર્થી
जनिताय
जनिताभ्याम्
जनितेभ्यः
પંચમી
जनितात् / जनिताद्
जनिताभ्याम्
जनितेभ्यः
ષષ્ઠી
जनितस्य
जनितयोः
जनितानाम्
સપ્તમી
जनिते
जनितयोः
जनितेषु


અન્ય