जन ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
जनः
जनौ
जनाः
സംബോധന
जन
जनौ
जनाः
ദ്വിതീയാ
जनम्
जनौ
जनान्
തൃതീയാ
जनेन
जनाभ्याम्
जनैः
ചതുർഥീ
जनाय
जनाभ्याम्
जनेभ्यः
പഞ്ചമീ
जनात् / जनाद्
जनाभ्याम्
जनेभ्यः
ഷഷ്ഠീ
जनस्य
जनयोः
जनानाम्
സപ്തമീ
जने
जनयोः
जनेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
जनः
जनौ
जनाः
സംബോധന
जन
जनौ
जनाः
ദ്വിതീയാ
जनम्
जनौ
जनान्
തൃതീയാ
जनेन
जनाभ्याम्
जनैः
ചതുർഥീ
जनाय
जनाभ्याम्
जनेभ्यः
പഞ്ചമീ
जनात् / जनाद्
जनाभ्याम्
जनेभ्यः
ഷഷ്ഠീ
जनस्य
जनयोः
जनानाम्
സപ്തമീ
जने
जनयोः
जनेषु


മറ്റുള്ളവ