जन શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
जनः
जनौ
जनाः
સંબોધન
जन
जनौ
जनाः
દ્વિતીયા
जनम्
जनौ
जनान्
તૃતીયા
जनेन
जनाभ्याम्
जनैः
ચતુર્થી
जनाय
जनाभ्याम्
जनेभ्यः
પંચમી
जनात् / जनाद्
जनाभ्याम्
जनेभ्यः
ષષ્ઠી
जनस्य
जनयोः
जनानाम्
સપ્તમી
जने
जनयोः
जनेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
जनः
जनौ
जनाः
સંબોધન
जन
जनौ
जनाः
દ્વિતીયા
जनम्
जनौ
जनान्
તૃતીયા
जनेन
जनाभ्याम्
जनैः
ચતુર્થી
जनाय
जनाभ्याम्
जनेभ्यः
પંચમી
जनात् / जनाद्
जनाभ्याम्
जनेभ्यः
ષષ્ઠી
जनस्य
जनयोः
जनानाम्
સપ્તમી
जने
जनयोः
जनेषु


અન્ય