जतूकर्ण શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
जतूकर्णः
जतूकर्णौ
जतूकर्णाः
સંબોધન
जतूकर्ण
जतूकर्णौ
जतूकर्णाः
દ્વિતીયા
जतूकर्णम्
जतूकर्णौ
जतूकर्णान्
તૃતીયા
जतूकर्णेन
जतूकर्णाभ्याम्
जतूकर्णैः
ચતુર્થી
जतूकर्णाय
जतूकर्णाभ्याम्
जतूकर्णेभ्यः
પંચમી
जतूकर्णात् / जतूकर्णाद्
जतूकर्णाभ्याम्
जतूकर्णेभ्यः
ષષ્ઠી
जतूकर्णस्य
जतूकर्णयोः
जतूकर्णानाम्
સપ્તમી
जतूकर्णे
जतूकर्णयोः
जतूकर्णेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
जतूकर्णः
जतूकर्णौ
जतूकर्णाः
સંબોધન
जतूकर्ण
जतूकर्णौ
जतूकर्णाः
દ્વિતીયા
जतूकर्णम्
जतूकर्णौ
जतूकर्णान्
તૃતીયા
जतूकर्णेन
जतूकर्णाभ्याम्
जतूकर्णैः
ચતુર્થી
जतूकर्णाय
जतूकर्णाभ्याम्
जतूकर्णेभ्यः
પંચમી
जतूकर्णात् / जतूकर्णाद्
जतूकर्णाभ्याम्
जतूकर्णेभ्यः
ષષ્ઠી
जतूकर्णस्य
जतूकर्णयोः
जतूकर्णानाम्
સપ્તમી
जतूकर्णे
जतूकर्णयोः
जतूकर्णेषु