जग्ध શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
जग्धः
जग्धौ
जग्धाः
સંબોધન
जग्ध
जग्धौ
जग्धाः
દ્વિતીયા
जग्धम्
जग्धौ
जग्धान्
તૃતીયા
जग्धेन
जग्धाभ्याम्
जग्धैः
ચતુર્થી
जग्धाय
जग्धाभ्याम्
जग्धेभ्यः
પંચમી
जग्धात् / जग्धाद्
जग्धाभ्याम्
जग्धेभ्यः
ષષ્ઠી
जग्धस्य
जग्धयोः
जग्धानाम्
સપ્તમી
जग्धे
जग्धयोः
जग्धेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
जग्धः
जग्धौ
जग्धाः
સંબોધન
जग्ध
जग्धौ
जग्धाः
દ્વિતીયા
जग्धम्
जग्धौ
जग्धान्
તૃતીયા
जग्धेन
जग्धाभ्याम्
जग्धैः
ચતુર્થી
जग्धाय
जग्धाभ्याम्
जग्धेभ्यः
પંચમી
जग्धात् / जग्धाद्
जग्धाभ्याम्
जग्धेभ्यः
ષષ્ઠી
जग्धस्य
जग्धयोः
जग्धानाम्
સપ્તમી
जग्धे
जग्धयोः
जग्धेषु


અન્ય