जंसित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
जंसितः
जंसितौ
जंसिताः
സംബോധന
जंसित
जंसितौ
जंसिताः
ദ്വിതീയാ
जंसितम्
जंसितौ
जंसितान्
തൃതീയാ
जंसितेन
जंसिताभ्याम्
जंसितैः
ചതുർഥീ
जंसिताय
जंसिताभ्याम्
जंसितेभ्यः
പഞ്ചമീ
जंसितात् / जंसिताद्
जंसिताभ्याम्
जंसितेभ्यः
ഷഷ്ഠീ
जंसितस्य
जंसितयोः
जंसितानाम्
സപ്തമീ
जंसिते
जंसितयोः
जंसितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
जंसितः
जंसितौ
जंसिताः
സംബോധന
जंसित
जंसितौ
जंसिताः
ദ്വിതീയാ
जंसितम्
जंसितौ
जंसितान्
തൃതീയാ
जंसितेन
जंसिताभ्याम्
जंसितैः
ചതുർഥീ
जंसिताय
जंसिताभ्याम्
जंसितेभ्यः
പഞ്ചമീ
जंसितात् / जंसिताद्
जंसिताभ्याम्
जंसितेभ्यः
ഷഷ്ഠീ
जंसितस्य
जंसितयोः
जंसितानाम्
സപ്തമീ
जंसिते
जंसितयोः
जंसितेषु


മറ്റുള്ളവ