जंसित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
जंसितः
जंसितौ
जंसिताः
સંબોધન
जंसित
जंसितौ
जंसिताः
દ્વિતીયા
जंसितम्
जंसितौ
जंसितान्
તૃતીયા
जंसितेन
जंसिताभ्याम्
जंसितैः
ચતુર્થી
जंसिताय
जंसिताभ्याम्
जंसितेभ्यः
પંચમી
जंसितात् / जंसिताद्
जंसिताभ्याम्
जंसितेभ्यः
ષષ્ઠી
जंसितस्य
जंसितयोः
जंसितानाम्
સપ્તમી
जंसिते
जंसितयोः
जंसितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
जंसितः
जंसितौ
जंसिताः
સંબોધન
जंसित
जंसितौ
जंसिताः
દ્વિતીયા
जंसितम्
जंसितौ
जंसितान्
તૃતીયા
जंसितेन
जंसिताभ्याम्
जंसितैः
ચતુર્થી
जंसिताय
जंसिताभ्याम्
जंसितेभ्यः
પંચમી
जंसितात् / जंसिताद्
जंसिताभ्याम्
जंसितेभ्यः
ષષ્ઠી
जंसितस्य
जंसितयोः
जंसितानाम्
સપ્તમી
जंसिते
जंसितयोः
जंसितेषु


અન્ય