छोप्तव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
छोप्तव्यः
छोप्तव्यौ
छोप्तव्याः
സംബോധന
छोप्तव्य
छोप्तव्यौ
छोप्तव्याः
ദ്വിതീയാ
छोप्तव्यम्
छोप्तव्यौ
छोप्तव्यान्
തൃതീയാ
छोप्तव्येन
छोप्तव्याभ्याम्
छोप्तव्यैः
ചതുർഥീ
छोप्तव्याय
छोप्तव्याभ्याम्
छोप्तव्येभ्यः
പഞ്ചമീ
छोप्तव्यात् / छोप्तव्याद्
छोप्तव्याभ्याम्
छोप्तव्येभ्यः
ഷഷ്ഠീ
छोप्तव्यस्य
छोप्तव्ययोः
छोप्तव्यानाम्
സപ്തമീ
छोप्तव्ये
छोप्तव्ययोः
छोप्तव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
छोप्तव्यः
छोप्तव्यौ
छोप्तव्याः
സംബോധന
छोप्तव्य
छोप्तव्यौ
छोप्तव्याः
ദ്വിതീയാ
छोप्तव्यम्
छोप्तव्यौ
छोप्तव्यान्
തൃതീയാ
छोप्तव्येन
छोप्तव्याभ्याम्
छोप्तव्यैः
ചതുർഥീ
छोप्तव्याय
छोप्तव्याभ्याम्
छोप्तव्येभ्यः
പഞ്ചമീ
छोप्तव्यात् / छोप्तव्याद्
छोप्तव्याभ्याम्
छोप्तव्येभ्यः
ഷഷ്ഠീ
छोप्तव्यस्य
छोप्तव्ययोः
छोप्तव्यानाम्
സപ്തമീ
छोप्तव्ये
छोप्तव्ययोः
छोप्तव्येषु


മറ്റുള്ളവ