छोप्तव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
छोप्तव्यः
छोप्तव्यौ
छोप्तव्याः
સંબોધન
छोप्तव्य
छोप्तव्यौ
छोप्तव्याः
દ્વિતીયા
छोप्तव्यम्
छोप्तव्यौ
छोप्तव्यान्
તૃતીયા
छोप्तव्येन
छोप्तव्याभ्याम्
छोप्तव्यैः
ચતુર્થી
छोप्तव्याय
छोप्तव्याभ्याम्
छोप्तव्येभ्यः
પંચમી
छोप्तव्यात् / छोप्तव्याद्
छोप्तव्याभ्याम्
छोप्तव्येभ्यः
ષષ્ઠી
छोप्तव्यस्य
छोप्तव्ययोः
छोप्तव्यानाम्
સપ્તમી
छोप्तव्ये
छोप्तव्ययोः
छोप्तव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
छोप्तव्यः
छोप्तव्यौ
छोप्तव्याः
સંબોધન
छोप्तव्य
छोप्तव्यौ
छोप्तव्याः
દ્વિતીયા
छोप्तव्यम्
छोप्तव्यौ
छोप्तव्यान्
તૃતીયા
छोप्तव्येन
छोप्तव्याभ्याम्
छोप्तव्यैः
ચતુર્થી
छोप्तव्याय
छोप्तव्याभ्याम्
छोप्तव्येभ्यः
પંચમી
छोप्तव्यात् / छोप्तव्याद्
छोप्तव्याभ्याम्
छोप्तव्येभ्यः
ષષ્ઠી
छोप्तव्यस्य
छोप्तव्ययोः
छोप्तव्यानाम्
સપ્તમી
छोप्तव्ये
छोप्तव्ययोः
छोप्तव्येषु


અન્ય