छोडक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
छोडकः
छोडकौ
छोडकाः
સંબોધન
छोडक
छोडकौ
छोडकाः
દ્વિતીયા
छोडकम्
छोडकौ
छोडकान्
તૃતીયા
छोडकेन
छोडकाभ्याम्
छोडकैः
ચતુર્થી
छोडकाय
छोडकाभ्याम्
छोडकेभ्यः
પંચમી
छोडकात् / छोडकाद्
छोडकाभ्याम्
छोडकेभ्यः
ષષ્ઠી
छोडकस्य
छोडकयोः
छोडकानाम्
સપ્તમી
छोडके
छोडकयोः
छोडकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
छोडकः
छोडकौ
छोडकाः
સંબોધન
छोडक
छोडकौ
छोडकाः
દ્વિતીયા
छोडकम्
छोडकौ
छोडकान्
તૃતીયા
छोडकेन
छोडकाभ्याम्
छोडकैः
ચતુર્થી
छोडकाय
छोडकाभ्याम्
छोडकेभ्यः
પંચમી
छोडकात् / छोडकाद्
छोडकाभ्याम्
छोडकेभ्यः
ષષ્ઠી
छोडकस्य
छोडकयोः
छोडकानाम्
સપ્તમી
छोडके
छोडकयोः
छोडकेषु


અન્ય