छात्र શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
छात्रः
छात्रौ
छात्राः
સંબોધન
छात्र
छात्रौ
छात्राः
દ્વિતીયા
छात्रम्
छात्रौ
छात्रान्
તૃતીયા
छात्रेण
छात्राभ्याम्
छात्रैः
ચતુર્થી
छात्राय
छात्राभ्याम्
छात्रेभ्यः
પંચમી
छात्रात् / छात्राद्
छात्राभ्याम्
छात्रेभ्यः
ષષ્ઠી
छात्रस्य
छात्रयोः
छात्राणाम्
સપ્તમી
छात्रे
छात्रयोः
छात्रेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
छात्रः
छात्रौ
छात्राः
સંબોધન
छात्र
छात्रौ
छात्राः
દ્વિતીયા
छात्रम्
छात्रौ
छात्रान्
તૃતીયા
छात्रेण
छात्राभ्याम्
छात्रैः
ચતુર્થી
छात्राय
छात्राभ्याम्
छात्रेभ्यः
પંચમી
छात्रात् / छात्राद्
छात्राभ्याम्
छात्रेभ्यः
ષષ્ઠી
छात्रस्य
छात्रयोः
छात्राणाम्
સપ્તમી
छात्रे
छात्रयोः
छात्रेषु


અન્ય