छर्दितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
छर्दितव्यः
छर्दितव्यौ
छर्दितव्याः
സംബോധന
छर्दितव्य
छर्दितव्यौ
छर्दितव्याः
ദ്വിതീയാ
छर्दितव्यम्
छर्दितव्यौ
छर्दितव्यान्
തൃതീയാ
छर्दितव्येन
छर्दितव्याभ्याम्
छर्दितव्यैः
ചതുർഥീ
छर्दितव्याय
छर्दितव्याभ्याम्
छर्दितव्येभ्यः
പഞ്ചമീ
छर्दितव्यात् / छर्दितव्याद्
छर्दितव्याभ्याम्
छर्दितव्येभ्यः
ഷഷ്ഠീ
छर्दितव्यस्य
छर्दितव्ययोः
छर्दितव्यानाम्
സപ്തമീ
छर्दितव्ये
छर्दितव्ययोः
छर्दितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
छर्दितव्यः
छर्दितव्यौ
छर्दितव्याः
സംബോധന
छर्दितव्य
छर्दितव्यौ
छर्दितव्याः
ദ്വിതീയാ
छर्दितव्यम्
छर्दितव्यौ
छर्दितव्यान्
തൃതീയാ
छर्दितव्येन
छर्दितव्याभ्याम्
छर्दितव्यैः
ചതുർഥീ
छर्दितव्याय
छर्दितव्याभ्याम्
छर्दितव्येभ्यः
പഞ്ചമീ
छर्दितव्यात् / छर्दितव्याद्
छर्दितव्याभ्याम्
छर्दितव्येभ्यः
ഷഷ്ഠീ
छर्दितव्यस्य
छर्दितव्ययोः
छर्दितव्यानाम्
സപ്തമീ
छर्दितव्ये
छर्दितव्ययोः
छर्दितव्येषु


മറ്റുള്ളവ