छर्दितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
छर्दितव्यः
छर्दितव्यौ
छर्दितव्याः
સંબોધન
छर्दितव्य
छर्दितव्यौ
छर्दितव्याः
દ્વિતીયા
छर्दितव्यम्
छर्दितव्यौ
छर्दितव्यान्
તૃતીયા
छर्दितव्येन
छर्दितव्याभ्याम्
छर्दितव्यैः
ચતુર્થી
छर्दितव्याय
छर्दितव्याभ्याम्
छर्दितव्येभ्यः
પંચમી
छर्दितव्यात् / छर्दितव्याद्
छर्दितव्याभ्याम्
छर्दितव्येभ्यः
ષષ્ઠી
छर्दितव्यस्य
छर्दितव्ययोः
छर्दितव्यानाम्
સપ્તમી
छर्दितव्ये
छर्दितव्ययोः
छर्दितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
छर्दितव्यः
छर्दितव्यौ
छर्दितव्याः
સંબોધન
छर्दितव्य
छर्दितव्यौ
छर्दितव्याः
દ્વિતીયા
छर्दितव्यम्
छर्दितव्यौ
छर्दितव्यान्
તૃતીયા
छर्दितव्येन
छर्दितव्याभ्याम्
छर्दितव्यैः
ચતુર્થી
छर्दितव्याय
छर्दितव्याभ्याम्
छर्दितव्येभ्यः
પંચમી
छर्दितव्यात् / छर्दितव्याद्
छर्दितव्याभ्याम्
छर्दितव्येभ्यः
ષષ્ઠી
छर्दितव्यस्य
छर्दितव्ययोः
छर्दितव्यानाम्
સપ્તમી
छर्दितव्ये
छर्दितव्ययोः
छर्दितव्येषु


અન્ય