छर्दायक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
छर्दायकः
छर्दायकौ
छर्दायकाः
സംബോധന
छर्दायक
छर्दायकौ
छर्दायकाः
ദ്വിതീയാ
छर्दायकम्
छर्दायकौ
छर्दायकान्
തൃതീയാ
छर्दायकेन
छर्दायकाभ्याम्
छर्दायकैः
ചതുർഥീ
छर्दायकाय
छर्दायकाभ्याम्
छर्दायकेभ्यः
പഞ്ചമീ
छर्दायकात् / छर्दायकाद्
छर्दायकाभ्याम्
छर्दायकेभ्यः
ഷഷ്ഠീ
छर्दायकस्य
छर्दायकयोः
छर्दायकानाम्
സപ്തമീ
छर्दायके
छर्दायकयोः
छर्दायकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
छर्दायकः
छर्दायकौ
छर्दायकाः
സംബോധന
छर्दायक
छर्दायकौ
छर्दायकाः
ദ്വിതീയാ
छर्दायकम्
छर्दायकौ
छर्दायकान्
തൃതീയാ
छर्दायकेन
छर्दायकाभ्याम्
छर्दायकैः
ചതുർഥീ
छर्दायकाय
छर्दायकाभ्याम्
छर्दायकेभ्यः
പഞ്ചമീ
छर्दायकात् / छर्दायकाद्
छर्दायकाभ्याम्
छर्दायकेभ्यः
ഷഷ്ഠീ
छर्दायकस्य
छर्दायकयोः
छर्दायकानाम्
സപ്തമീ
छर्दायके
छर्दायकयोः
छर्दायकेषु


മറ്റുള്ളവ