छर्दायक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
छर्दायकः
छर्दायकौ
छर्दायकाः
સંબોધન
छर्दायक
छर्दायकौ
छर्दायकाः
દ્વિતીયા
छर्दायकम्
छर्दायकौ
छर्दायकान्
તૃતીયા
छर्दायकेन
छर्दायकाभ्याम्
छर्दायकैः
ચતુર્થી
छर्दायकाय
छर्दायकाभ्याम्
छर्दायकेभ्यः
પંચમી
छर्दायकात् / छर्दायकाद्
छर्दायकाभ्याम्
छर्दायकेभ्यः
ષષ્ઠી
छर्दायकस्य
छर्दायकयोः
छर्दायकानाम्
સપ્તમી
छर्दायके
छर्दायकयोः
छर्दायकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
छर्दायकः
छर्दायकौ
छर्दायकाः
સંબોધન
छर्दायक
छर्दायकौ
छर्दायकाः
દ્વિતીયા
छर्दायकम्
छर्दायकौ
छर्दायकान्
તૃતીયા
छर्दायकेन
छर्दायकाभ्याम्
छर्दायकैः
ચતુર્થી
छर्दायकाय
छर्दायकाभ्याम्
छर्दायकेभ्यः
પંચમી
छर्दायकात् / छर्दायकाद्
छर्दायकाभ्याम्
छर्दायकेभ्यः
ષષ્ઠી
छर्दायकस्य
छर्दायकयोः
छर्दायकानाम्
સપ્તમી
छर्दायके
छर्दायकयोः
छर्दायकेषु


અન્ય