छन्दस्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
छन्दस्यः
छन्दस्यौ
छन्दस्याः
സംബോധന
छन्दस्य
छन्दस्यौ
छन्दस्याः
ദ്വിതീയാ
छन्दस्यम्
छन्दस्यौ
छन्दस्यान्
തൃതീയാ
छन्दस्येन
छन्दस्याभ्याम्
छन्दस्यैः
ചതുർഥീ
छन्दस्याय
छन्दस्याभ्याम्
छन्दस्येभ्यः
പഞ്ചമീ
छन्दस्यात् / छन्दस्याद्
छन्दस्याभ्याम्
छन्दस्येभ्यः
ഷഷ്ഠീ
छन्दस्यस्य
छन्दस्ययोः
छन्दस्यानाम्
സപ്തമീ
छन्दस्ये
छन्दस्ययोः
छन्दस्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
छन्दस्यः
छन्दस्यौ
छन्दस्याः
സംബോധന
छन्दस्य
छन्दस्यौ
छन्दस्याः
ദ്വിതീയാ
छन्दस्यम्
छन्दस्यौ
छन्दस्यान्
തൃതീയാ
छन्दस्येन
छन्दस्याभ्याम्
छन्दस्यैः
ചതുർഥീ
छन्दस्याय
छन्दस्याभ्याम्
छन्दस्येभ्यः
പഞ്ചമീ
छन्दस्यात् / छन्दस्याद्
छन्दस्याभ्याम्
छन्दस्येभ्यः
ഷഷ്ഠീ
छन्दस्यस्य
छन्दस्ययोः
छन्दस्यानाम्
സപ്തമീ
छन्दस्ये
छन्दस्ययोः
छन्दस्येषु


മറ്റുള്ളവ