छन्दस्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
छन्दस्यः
छन्दस्यौ
छन्दस्याः
સંબોધન
छन्दस्य
छन्दस्यौ
छन्दस्याः
દ્વિતીયા
छन्दस्यम्
छन्दस्यौ
छन्दस्यान्
તૃતીયા
छन्दस्येन
छन्दस्याभ्याम्
छन्दस्यैः
ચતુર્થી
छन्दस्याय
छन्दस्याभ्याम्
छन्दस्येभ्यः
પંચમી
छन्दस्यात् / छन्दस्याद्
छन्दस्याभ्याम्
छन्दस्येभ्यः
ષષ્ઠી
छन्दस्यस्य
छन्दस्ययोः
छन्दस्यानाम्
સપ્તમી
छन्दस्ये
छन्दस्ययोः
छन्दस्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
छन्दस्यः
छन्दस्यौ
छन्दस्याः
સંબોધન
छन्दस्य
छन्दस्यौ
छन्दस्याः
દ્વિતીયા
छन्दस्यम्
छन्दस्यौ
छन्दस्यान्
તૃતીયા
छन्दस्येन
छन्दस्याभ्याम्
छन्दस्यैः
ચતુર્થી
छन्दस्याय
छन्दस्याभ्याम्
छन्दस्येभ्यः
પંચમી
छन्दस्यात् / छन्दस्याद्
छन्दस्याभ्याम्
छन्दस्येभ्यः
ષષ્ઠી
छन्दस्यस्य
छन्दस्ययोः
छन्दस्यानाम्
સપ્તમી
छन्दस्ये
छन्दस्ययोः
छन्दस्येषु


અન્ય