छदयमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
छदयमानः
छदयमानौ
छदयमानाः
સંબોધન
छदयमान
छदयमानौ
छदयमानाः
દ્વિતીયા
छदयमानम्
छदयमानौ
छदयमानान्
તૃતીયા
छदयमानेन
छदयमानाभ्याम्
छदयमानैः
ચતુર્થી
छदयमानाय
छदयमानाभ्याम्
छदयमानेभ्यः
પંચમી
छदयमानात् / छदयमानाद्
छदयमानाभ्याम्
छदयमानेभ्यः
ષષ્ઠી
छदयमानस्य
छदयमानयोः
छदयमानानाम्
સપ્તમી
छदयमाने
छदयमानयोः
छदयमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
छदयमानः
छदयमानौ
छदयमानाः
સંબોધન
छदयमान
छदयमानौ
छदयमानाः
દ્વિતીયા
छदयमानम्
छदयमानौ
छदयमानान्
તૃતીયા
छदयमानेन
छदयमानाभ्याम्
छदयमानैः
ચતુર્થી
छदयमानाय
छदयमानाभ्याम्
छदयमानेभ्यः
પંચમી
छदयमानात् / छदयमानाद्
छदयमानाभ्याम्
छदयमानेभ्यः
ષષ્ઠી
छदयमानस्य
छदयमानयोः
छदयमानानाम्
સપ્તમી
छदयमाने
छदयमानयोः
छदयमानेषु


અન્ય