छत्त्र ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
छत्त्रः
छत्त्रौ
छत्त्राः
സംബോധന
छत्त्र
छत्त्रौ
छत्त्राः
ദ്വിതീയാ
छत्त्रम्
छत्त्रौ
छत्त्रान्
തൃതീയാ
छत्त्रेण
छत्त्राभ्याम्
छत्त्रैः
ചതുർഥീ
छत्त्राय
छत्त्राभ्याम्
छत्त्रेभ्यः
പഞ്ചമീ
छत्त्रात् / छत्त्राद्
छत्त्राभ्याम्
छत्त्रेभ्यः
ഷഷ്ഠീ
छत्त्रस्य
छत्त्रयोः
छत्त्राणाम्
സപ്തമീ
छत्त्रे
छत्त्रयोः
छत्त्रेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
छत्त्रः
छत्त्रौ
छत्त्राः
സംബോധന
छत्त्र
छत्त्रौ
छत्त्राः
ദ്വിതീയാ
छत्त्रम्
छत्त्रौ
छत्त्रान्
തൃതീയാ
छत्त्रेण
छत्त्राभ्याम्
छत्त्रैः
ചതുർഥീ
छत्त्राय
छत्त्राभ्याम्
छत्त्रेभ्यः
പഞ്ചമീ
छत्त्रात् / छत्त्राद्
छत्त्राभ्याम्
छत्त्रेभ्यः
ഷഷ്ഠീ
छत्त्रस्य
छत्त्रयोः
छत्त्राणाम्
സപ്തമീ
छत्त्रे
छत्त्रयोः
छत्त्रेषु