छत्त्र શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
छत्त्रः
छत्त्रौ
छत्त्राः
સંબોધન
छत्त्र
छत्त्रौ
छत्त्राः
દ્વિતીયા
छत्त्रम्
छत्त्रौ
छत्त्रान्
તૃતીયા
छत्त्रेण
छत्त्राभ्याम्
छत्त्रैः
ચતુર્થી
छत्त्राय
छत्त्राभ्याम्
छत्त्रेभ्यः
પંચમી
छत्त्रात् / छत्त्राद्
छत्त्राभ्याम्
छत्त्रेभ्यः
ષષ્ઠી
छत्त्रस्य
छत्त्रयोः
छत्त्राणाम्
સપ્તમી
छत्त्रे
छत्त्रयोः
छत्त्रेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
छत्त्रः
छत्त्रौ
छत्त्राः
સંબોધન
छत्त्र
छत्त्रौ
छत्त्राः
દ્વિતીયા
छत्त्रम्
छत्त्रौ
छत्त्रान्
તૃતીયા
छत्त्रेण
छत्त्राभ्याम्
छत्त्रैः
ચતુર્થી
छत्त्राय
छत्त्राभ्याम्
छत्त्रेभ्यः
પંચમી
छत्त्रात् / छत्त्राद्
छत्त्राभ्याम्
छत्त्रेभ्यः
ષષ્ઠી
छत्त्रस्य
छत्त्रयोः
छत्त्राणाम्
સપ્તમી
छत्त्रे
छत्त्रयोः
छत्त्रेषु