च्योतनीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
च्योतनीयः
च्योतनीयौ
च्योतनीयाः
സംബോധന
च्योतनीय
च्योतनीयौ
च्योतनीयाः
ദ്വിതീയാ
च्योतनीयम्
च्योतनीयौ
च्योतनीयान्
തൃതീയാ
च्योतनीयेन
च्योतनीयाभ्याम्
च्योतनीयैः
ചതുർഥീ
च्योतनीयाय
च्योतनीयाभ्याम्
च्योतनीयेभ्यः
പഞ്ചമീ
च्योतनीयात् / च्योतनीयाद्
च्योतनीयाभ्याम्
च्योतनीयेभ्यः
ഷഷ്ഠീ
च्योतनीयस्य
च्योतनीययोः
च्योतनीयानाम्
സപ്തമീ
च्योतनीये
च्योतनीययोः
च्योतनीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
च्योतनीयः
च्योतनीयौ
च्योतनीयाः
സംബോധന
च्योतनीय
च्योतनीयौ
च्योतनीयाः
ദ്വിതീയാ
च्योतनीयम्
च्योतनीयौ
च्योतनीयान्
തൃതീയാ
च्योतनीयेन
च्योतनीयाभ्याम्
च्योतनीयैः
ചതുർഥീ
च्योतनीयाय
च्योतनीयाभ्याम्
च्योतनीयेभ्यः
പഞ്ചമീ
च्योतनीयात् / च्योतनीयाद्
च्योतनीयाभ्याम्
च्योतनीयेभ्यः
ഷഷ്ഠീ
च्योतनीयस्य
च्योतनीययोः
च्योतनीयानाम्
സപ്തമീ
च्योतनीये
च्योतनीययोः
च्योतनीयेषु


മറ്റുള്ളവ