च्योतनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
च्योतनीयः
च्योतनीयौ
च्योतनीयाः
સંબોધન
च्योतनीय
च्योतनीयौ
च्योतनीयाः
દ્વિતીયા
च्योतनीयम्
च्योतनीयौ
च्योतनीयान्
તૃતીયા
च्योतनीयेन
च्योतनीयाभ्याम्
च्योतनीयैः
ચતુર્થી
च्योतनीयाय
च्योतनीयाभ्याम्
च्योतनीयेभ्यः
પંચમી
च्योतनीयात् / च्योतनीयाद्
च्योतनीयाभ्याम्
च्योतनीयेभ्यः
ષષ્ઠી
च्योतनीयस्य
च्योतनीययोः
च्योतनीयानाम्
સપ્તમી
च्योतनीये
च्योतनीययोः
च्योतनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
च्योतनीयः
च्योतनीयौ
च्योतनीयाः
સંબોધન
च्योतनीय
च्योतनीयौ
च्योतनीयाः
દ્વિતીયા
च्योतनीयम्
च्योतनीयौ
च्योतनीयान्
તૃતીયા
च्योतनीयेन
च्योतनीयाभ्याम्
च्योतनीयैः
ચતુર્થી
च्योतनीयाय
च्योतनीयाभ्याम्
च्योतनीयेभ्यः
પંચમી
च्योतनीयात् / च्योतनीयाद्
च्योतनीयाभ्याम्
च्योतनीयेभ्यः
ષષ્ઠી
च्योतनीयस्य
च्योतनीययोः
च्योतनीयानाम्
સપ્તમી
च्योतनीये
च्योतनीययोः
च्योतनीयेषु


અન્ય