च्यावयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
च्यावयितव्यः
च्यावयितव्यौ
च्यावयितव्याः
સંબોધન
च्यावयितव्य
च्यावयितव्यौ
च्यावयितव्याः
દ્વિતીયા
च्यावयितव्यम्
च्यावयितव्यौ
च्यावयितव्यान्
તૃતીયા
च्यावयितव्येन
च्यावयितव्याभ्याम्
च्यावयितव्यैः
ચતુર્થી
च्यावयितव्याय
च्यावयितव्याभ्याम्
च्यावयितव्येभ्यः
પંચમી
च्यावयितव्यात् / च्यावयितव्याद्
च्यावयितव्याभ्याम्
च्यावयितव्येभ्यः
ષષ્ઠી
च्यावयितव्यस्य
च्यावयितव्ययोः
च्यावयितव्यानाम्
સપ્તમી
च्यावयितव्ये
च्यावयितव्ययोः
च्यावयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
च्यावयितव्यः
च्यावयितव्यौ
च्यावयितव्याः
સંબોધન
च्यावयितव्य
च्यावयितव्यौ
च्यावयितव्याः
દ્વિતીયા
च्यावयितव्यम्
च्यावयितव्यौ
च्यावयितव्यान्
તૃતીયા
च्यावयितव्येन
च्यावयितव्याभ्याम्
च्यावयितव्यैः
ચતુર્થી
च्यावयितव्याय
च्यावयितव्याभ्याम्
च्यावयितव्येभ्यः
પંચમી
च्यावयितव्यात् / च्यावयितव्याद्
च्यावयितव्याभ्याम्
च्यावयितव्येभ्यः
ષષ્ઠી
च्यावयितव्यस्य
च्यावयितव्ययोः
च्यावयितव्यानाम्
સપ્તમી
च्यावयितव्ये
च्यावयितव्ययोः
च्यावयितव्येषु


અન્ય