चोलित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चोलितः
चोलितौ
चोलिताः
સંબોધન
चोलित
चोलितौ
चोलिताः
દ્વિતીયા
चोलितम्
चोलितौ
चोलितान्
તૃતીયા
चोलितेन
चोलिताभ्याम्
चोलितैः
ચતુર્થી
चोलिताय
चोलिताभ्याम्
चोलितेभ्यः
પંચમી
चोलितात् / चोलिताद्
चोलिताभ्याम्
चोलितेभ्यः
ષષ્ઠી
चोलितस्य
चोलितयोः
चोलितानाम्
સપ્તમી
चोलिते
चोलितयोः
चोलितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चोलितः
चोलितौ
चोलिताः
સંબોધન
चोलित
चोलितौ
चोलिताः
દ્વિતીયા
चोलितम्
चोलितौ
चोलितान्
તૃતીયા
चोलितेन
चोलिताभ्याम्
चोलितैः
ચતુર્થી
चोलिताय
चोलिताभ्याम्
चोलितेभ्यः
પંચમી
चोलितात् / चोलिताद्
चोलिताभ्याम्
चोलितेभ्यः
ષષ્ઠી
चोलितस्य
चोलितयोः
चोलितानाम्
સપ્તમી
चोलिते
चोलितयोः
चोलितेषु


અન્ય