चोरक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चोरकः
चोरकौ
चोरकाः
સંબોધન
चोरक
चोरकौ
चोरकाः
દ્વિતીયા
चोरकम्
चोरकौ
चोरकान्
તૃતીયા
चोरकेण
चोरकाभ्याम्
चोरकैः
ચતુર્થી
चोरकाय
चोरकाभ्याम्
चोरकेभ्यः
પંચમી
चोरकात् / चोरकाद्
चोरकाभ्याम्
चोरकेभ्यः
ષષ્ઠી
चोरकस्य
चोरकयोः
चोरकाणाम्
સપ્તમી
चोरके
चोरकयोः
चोरकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चोरकः
चोरकौ
चोरकाः
સંબોધન
चोरक
चोरकौ
चोरकाः
દ્વિતીયા
चोरकम्
चोरकौ
चोरकान्
તૃતીયા
चोरकेण
चोरकाभ्याम्
चोरकैः
ચતુર્થી
चोरकाय
चोरकाभ्याम्
चोरकेभ्यः
પંચમી
चोरकात् / चोरकाद्
चोरकाभ्याम्
चोरकेभ्यः
ષષ્ઠી
चोरकस्य
चोरकयोः
चोरकाणाम्
સપ્તમી
चोरके
चोरकयोः
चोरकेषु


અન્ય