चोटयितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
चोटयितव्यः
चोटयितव्यौ
चोटयितव्याः
സംബോധന
चोटयितव्य
चोटयितव्यौ
चोटयितव्याः
ദ്വിതീയാ
चोटयितव्यम्
चोटयितव्यौ
चोटयितव्यान्
തൃതീയാ
चोटयितव्येन
चोटयितव्याभ्याम्
चोटयितव्यैः
ചതുർഥീ
चोटयितव्याय
चोटयितव्याभ्याम्
चोटयितव्येभ्यः
പഞ്ചമീ
चोटयितव्यात् / चोटयितव्याद्
चोटयितव्याभ्याम्
चोटयितव्येभ्यः
ഷഷ്ഠീ
चोटयितव्यस्य
चोटयितव्ययोः
चोटयितव्यानाम्
സപ്തമീ
चोटयितव्ये
चोटयितव्ययोः
चोटयितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
चोटयितव्यः
चोटयितव्यौ
चोटयितव्याः
സംബോധന
चोटयितव्य
चोटयितव्यौ
चोटयितव्याः
ദ്വിതീയാ
चोटयितव्यम्
चोटयितव्यौ
चोटयितव्यान्
തൃതീയാ
चोटयितव्येन
चोटयितव्याभ्याम्
चोटयितव्यैः
ചതുർഥീ
चोटयितव्याय
चोटयितव्याभ्याम्
चोटयितव्येभ्यः
പഞ്ചമീ
चोटयितव्यात् / चोटयितव्याद्
चोटयितव्याभ्याम्
चोटयितव्येभ्यः
ഷഷ്ഠീ
चोटयितव्यस्य
चोटयितव्ययोः
चोटयितव्यानाम्
സപ്തമീ
चोटयितव्ये
चोटयितव्ययोः
चोटयितव्येषु


മറ്റുള്ളവ